मुनीन्द्र–वृन्द–वन्दिते त्रिलोक–शोक–हारिणि
प्रसन्न–वक्त्र–पंकजे निकुंज–भू–विलासिनि
व्रजेन्द्र–भानु–नन्दिनि व्रजेन्द्र–सूनु–संगते
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम्
अशोक–वृक्ष–वल्लरी वितान–मण्डप–स्थिते
प्रवालबाल–पल्लव प्रभारुणांघ्रि–कोमले
वराभयस्फुरत्करे प्रभूतसम्पदालये
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम्
अनंग–रंग–मंगल–प्रसंग–भंगुरभ्रुवां
सविभ्रमं ससम्भ्रमं दृगन्त–बाणपातनैः
निरन्तरं वशीकृतप्रतीतनन्दनन्दने
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम्
तडित्–सुवर्ण–चम्पक –प्रदीप्त–गौर–विग्रहे
मुख–प्रभा–परास्त–कोटि–शारदेन्दुमण्डले
विचित्र–चित्र–संचरच्चकोर –शाव–लोचने
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम्
मदोन्मदाति–यौवने प्रमोद–मान–मण्डिते
प्रियानुराग–रंजिते कला–विलास – पण्डिते
अनन्यधन्य–कुञ्जराज्य–कामकेलि–कोविदे
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम्
अशेष–हावभाव–धीरहीरहार–भूषिते
प्रभूतशातकुम्भ–कुम्भकुम्भि–कुम्भसुस्तनि
प्रशस्तमन्द–हास्यचूर्ण पूर्णसौख्य –सागरे
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम्
मृणाल–बाल–वल्लरी–तरंग–रंग–दोर्लते
लताग्र–लास्य–लोल–नील–लोचनावलोकने
ललल्लुलन्मिलन्मनोज्ञ–मुग्ध–मोहिनाश्रिते
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम्
सुवर्णमलिकाञ्चित –त्रिरेख–कम्बु–कण्ठगे
त्रिसूत्र–मंगलीगुण–त्रिरत्नदीप्ति–दीधिते ।
सलोल–नीलकुन्तल–प्रसून–गुच्छ–गुम्फिते
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम्
नितम्ब–बिम्ब–लम्बमान–पुष्पमेखलागुणे
प्रशस्तरत्न–किंकिणी–कलाप–मध्यमञ्जुले
करीन्द्र–शुण्डदण्डिका–वरोहसौभगोरुके
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम्
अनेक–मन्त्रनाद–मञ्जु नूपुरारव–स्खलत्
समाज–राजहंस–वंश–निक्वणाति–गौरवे
विलोलहेम–वल्लरी–विडम्बिचारु –चंक्रमे
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम्
अनन्त–कोटि–विष्णुलोक–नम्र–पद्मजार्चिते
हिमाद्रिजा–पुलोमजा–विरिंचिजा–वरप्रदे
अपार–सिद्धि–ऋद्धि–दिग्ध–सत्पदांगुलीनखे
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम्
मखेश्वरि क्रियेश्वरि स्वधेश्वरि सुरेश्वरि
त्रिवेद–भारतीश्वरि प्रमाण–शासनेश्वरि
रमेश्वरि क्षमेश्वरि प्रमोद–काननेश्वरि
व्रजेश्वरि व्रजाधिपे श्रीराधिके नमो˜स्तु ते
इतीदमद्भुतं स्तवं निशम्य भानुनन्दिनी
करोतु संततं जनं कृपाकटाक्ष–भाजनम्
भवेत्तदैव संचित त्रिरूप–कर्म नाशनं
लभेत्तदा व्रजेन्द्र–सूनु–मण्डल–प्रवेशनम्
------------------------------------
भजे व्रजैकमण्डनं, समस्तपापखण्डनम्
सुभक्तचित्तरञ्जनं, सदैव नन्दनन्दनम्
सुपिच्छगुच्छमस्तकं, सुनादवेणुहस्तकम्
अनंग रंगसागरं, नमामि कृष्णनागरम्
मनोजगर्वमोचनं, विशाललोललोचनं
विधूतगोपशोचनं नमामिपद्मलोचनम
करारविन्द भूधरं, स्मितावलोकसुंदरं
महेन्द्रमान दारणं, नमामि कृष्णवारणम्
कदम्बसूनुकुण्डलं, सुचारूगण्डमण्डलं
ब्रजांगनैकवल्लभं, नमामि कृष्णदुर्लभं
यशोदया समोदया, सगोपया सनन्दया
युतं सुखैकदायकं, नमामि गोपनायकम्
सदैव पादपकजं, मदीयमानसेनिजं
दधानमुत्त मालकं, नमामि नन्दबालकम्
समस्त दोष शोषणं, समस्त लोकपोषणम्
समस्त गोप मानसं, नमामि नन्दलालसम्
भुवो भरावतारकं भवाब्धिकर्णधारकं
यशोमतीकिशोरकं नमामि चित्तचोरकम्
दृगन्तकान्तभंगिनं, सदासदालिसंगिनं
दिने—दिने नवं—नवं, नमामि नन्दसम्भवम्
गुणाकरं सुखाकरं, कृपाकरं कृपाकरं
सुरद्विष्न्निकन्दनं नमामि गोपनन्दनम्
नवीन गोपनागरं, नवीनकेलि लम्पटं
नमामि मेघसुन्दरं—तडित्प्रभालसत्पटम्
समस्त गोप मोहनं, हदयम्बुजैक मोदनं
नमामिकुंजमध्यगं, प्रसन्न भानुशोभनम्
निकामकामदायकं, दृग्न्तचारुसायकं
रसालवेणुगायकं नमामिकुंजनायकम्।
विदग्ध गोपिकामनो मनोज्ञतल्पशायिनं
नमामि कुंजकानने प्रवृदधवहिपायिनम्
किशोरकान्तिरंजितं, दृंगंजनं सुशोभितम्
गजेन्द्रमोक्षकारिणम् नमामि श्रीविहारिणम्
यदा तदा यथा तथा तथैव कृष्णसत्कथा,
मया सदैव गीयतां तथा कृष्ण विधीयताम्
प्रमाणितं स्तवद्वयं, पठन्ति प्रातरुत्थिताः
त एव नन्दनन्दनं, मिलन्ति भावसंस्थिताः
---------------------------------------------
No comments:
Post a Comment